Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 বহুষু ৱৎসৰেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্ৰৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনৰাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 বহুষু ৱৎসরেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্রৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনরাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဗဟုၐု ဝတ္သရေၐု ဂတေၐု သွဒေၑီယလောကာနာံ နိမိတ္တံ ဒါနီယဒြဝျာဏိ နဲဝေဒျာနိ စ သမာဒါယ ပုနရာဂမနံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:17
14 अन्तरसन्दर्भाः  

yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|


iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|


tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān|


muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān|


yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,


atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē|


kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्