Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ধাৰ্ম্মিকাণাম্ অধাৰ্ম্মিকাণাঞ্চ প্ৰমীতলোকানামেৱোত্থানং ভৱিষ্যতীতি কথামিমে স্ৱীকুৰ্ৱ্ৱন্তি তথাহমপি তস্মিন্ ঈশ্ৱৰে প্ৰত্যাশাং কৰোমি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ধার্ম্মিকাণাম্ অধার্ম্মিকাণাঞ্চ প্রমীতলোকানামেৱোত্থানং ভৱিষ্যতীতি কথামিমে স্ৱীকুর্ৱ্ৱন্তি তথাহমপি তস্মিন্ ঈশ্ৱরে প্রত্যাশাং করোমি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဓာရ္မ္မိကာဏာမ် အဓာရ္မ္မိကာဏာဉ္စ ပြမီတလောကာနာမေဝေါတ္ထာနံ ဘဝိၐျတီတိ ကထာမိမေ သွီကုရွွန္တိ တထာဟမပိ တသ္မိန် ဤၑွရေ ပြတျာၑာံ ကရောမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:15
16 अन्तरसन्दर्भाः  

paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|


marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|


tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|


sa ca yayā śaktyā sarvvāṇyēva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkr̥tya svakīyatējōmayaśarīrasya samākāraṁ kariṣyati|


ēṣā prathamōtthitiḥ| yaḥ kaścit prathamāyā utthitēraṁśī sa dhanyaḥ pavitraśca| tēṣu dvitīyamr̥tyōḥ kō 'pyadhikārō nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tēna saha rājatvaṁ kariṣyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्