Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৌলম্ আৰোহযিতুং ফীলিক্ষাধিপতেঃ সমীপং নিৰ্ৱ্ৱিঘ্নং নেতুঞ্চ ৱাহনানি সমুপস্থাপযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পৌলম্ আরোহযিতুং ফীলিক্ষাধিপতেঃ সমীপং নির্ৱ্ৱিঘ্নং নেতুঞ্চ ৱাহনানি সমুপস্থাপযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပေါ်လမ် အာရောဟယိတုံ ဖီလိက္ၐာဓိပတေး သမီပံ နိရွွိဃ္နံ နေတုဉ္စ ဝါဟနာနိ သမုပသ္ထာပယတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 paulam ArOhayituM phIlikSAdhipatEH samIpaM nirvvighnaM nEtunjca vAhanAni samupasthApayataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:24
14 अन्तरसन्दर्भाः  

taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|


tasyāntikaṁ gatvā tasya kṣatēṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanōpari tamupavēśya pravāsīyagr̥ham ānīya taṁ siṣēvē|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt


mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|


tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|


pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|


adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|


iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ|


tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्