Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ স তমাদায সহস্ৰসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্ৰাৰ্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ স তমাদায সহস্রসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্রার্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး သ တမာဒါယ သဟသြသေနာပတေး သမီပမ် ဥပသ္ထာယ ကထိတဝါန်, ဘဝတး သမီပေ'သျ ကိမပိ နိဝေဒနမာသ္တေ တသ္မာတ် ဗန္ဒိး ပေါ်လော မာမာဟူယ ဘဝတး သမီပမ် ဧနမ် အာနေတုံ ပြာရ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:18
11 अन्तरसन्दर्भाः  

tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|


tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan


tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|


tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|


jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|


dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्