Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্ৰসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্রসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် ပေါ်လ ဧကံ ၑတသေနာပတိမ် အာဟူယ ဝါကျမိဒမ် ဘာၐိတဝါန် သဟသြသေနာပတေး သမီပေ'သျ ယုဝမနုၐျသျ ကိဉ္စိန္နိဝေဒနမ် အာသ္တေ, တသ္မာတ် တတ္သဝိဓမ် ဧနံ နယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:17
8 अन्तरसन्दर्भाः  

paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|


tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


ēnāṁ kathāṁ śrutvā sa sahasrasēnāpatēḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa rōmilōka ētasmāt sāvadhānaḥ san karmma kuru|


tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|


tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|


anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्