Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tatō mayi bhūmauै patitē sati, hē śaula hē śaula kutō māṁ tāḍayasi? māmprati bhāṣita ētādr̥śa ēkō ravōpi mayā śrutaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততো মযি ভূমৌै পতিতে সতি, হে শৌল হে শৌল কুতো মাং তাডযসি? মাম্প্ৰতি ভাষিত এতাদৃশ একো ৰৱোপি মযা শ্ৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততো মযি ভূমৌै পতিতে সতি, হে শৌল হে শৌল কুতো মাং তাডযসি? মাম্প্রতি ভাষিত এতাদৃশ একো রৱোপি মযা শ্রুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတော မယိ ဘူမော်ै ပတိတေ သတိ, ဟေ ၑော်လ ဟေ ၑော်လ ကုတော မာံ တာဍယသိ? မာမ္ပြတိ ဘာၐိတ ဧတာဒၖၑ ဧကော ရဝေါပိ မယာ ၑြုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatO mayi bhUmauै patitE sati, hE zaula hE zaula kutO mAM tAPayasi? mAmprati bhASita EtAdRza EkO ravOpi mayA zrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:7
15 अन्तरसन्दर्भाः  

tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|


tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ|


kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavēlāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|


tadāhaṁ pratyavadaṁ, hē prabhē kō bhavān? tataḥ sō'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyō yīśurahaṁ|


paścāt hē śaula hē śaula kutō māṁ tāḍayasi? svaṁ prati prōktam ētaṁ śabdaṁ śrutvā


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्