Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavēlāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু গচ্ছন্ তন্নগৰস্য সমীপং প্ৰাপ্তৱান্ তদা দ্ৱিতীযপ্ৰহৰৱেলাযাং সত্যাম্ অকস্মাদ্ গগণান্নিৰ্গত্য মহতী দীপ্তি ৰ্মম চতুৰ্দিশি প্ৰকাশিতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু গচ্ছন্ তন্নগরস্য সমীপং প্রাপ্তৱান্ তদা দ্ৱিতীযপ্রহরৱেলাযাং সত্যাম্ অকস্মাদ্ গগণান্নির্গত্য মহতী দীপ্তি র্মম চতুর্দিশি প্রকাশিতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ဂစ္ဆန် တန္နဂရသျ သမီပံ ပြာပ္တဝါန် တဒါ ဒွိတီယပြဟရဝေလာယာံ သတျာမ် အကသ္မာဒ် ဂဂဏာန္နိရ္ဂတျ မဟတီ ဒီပ္တိ ရ္မမ စတုရ္ဒိၑိ ပြကာၑိတဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:6
11 अन्तरसन्दर्भाः  

tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|


tatō mayi bhūmauै patitē sati, hē śaula hē śaula kutō māṁ tāḍayasi? māmprati bhāṣita ētādr̥śa ēkō ravōpi mayā śrutaḥ|


tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|


sarvvaśēṣē'kālajātatulyō yō'haṁ, sō'hamapi tasya darśanaṁ prāptavān|


tasya dakṣiṇahastē sapta tārā vidyantē vaktrācca tīkṣṇō dvidhāraḥ khaṅgō nirgacchati mukhamaṇḍalañca svatējasā dēdīpyamānasya sūryyasya sadr̥śaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्