Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 মতমেতদ্ দ্ৱিষ্ট্ৱা তদ্গ্ৰাহিনাৰীপুৰুষান্ কাৰাযাং বদ্ধ্ৱা তেষাং প্ৰাণনাশপৰ্য্যন্তাং ৱিপক্ষতাম্ অকৰৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 মতমেতদ্ দ্ৱিষ্ট্ৱা তদ্গ্রাহিনারীপুরুষান্ কারাযাং বদ্ধ্ৱা তেষাং প্রাণনাশপর্য্যন্তাং ৱিপক্ষতাম্ অকরৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 မတမေတဒ် ဒွိၐ္ဋွာ တဒ္ဂြာဟိနာရီပုရုၐာန် ကာရာယာံ ဗဒ္ဓွာ တေၐာံ ပြာဏနာၑပရျျန္တာံ ဝိပက္ၐတာမ် အကရဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA tESAM prANanAzaparyyantAM vipakSatAm akaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:4
17 अन्तरसन्दर्भाः  

sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|


ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|


kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|


tasmāt sarvvē śrōtāraścamatkr̥tya kathitavantō yō yirūśālamnagara ētannāmnā prārthayitr̥lōkān vināśitavān ēvam ētādr̥śalōkān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā ētatsthānamapyāgacchat saēva kimayaṁ na bhavati?


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|


purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ|


tatō 'nēkēṣu tēṣāṁ vināśakamārgaṁ gatēṣu tēbhyaḥ satyamārgasya nindā sambhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्