Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱং ৎৱৰযা যিৰূশালমঃ প্ৰতিষ্ঠস্ৱ যতো লোকামযি তৱ সাক্ষ্যং ন গ্ৰহীষ্যন্তি, মাম্প্ৰত্যুদিতং তস্যেদং ৱাক্যম্ অশ্ৰৌষম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱং ৎৱরযা যিরূশালমঃ প্রতিষ্ঠস্ৱ যতো লোকামযি তৱ সাক্ষ্যং ন গ্রহীষ্যন্তি, মাম্প্রত্যুদিতং তস্যেদং ৱাক্যম্ অশ্রৌষম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွံ တွရယာ ယိရူၑာလမး ပြတိၐ္ဌသွ ယတော လောကာမယိ တဝ သာက္ၐျံ န ဂြဟီၐျန္တိ, မာမ္ပြတျုဒိတံ တသျေဒံ ဝါကျမ် အၑြော်ၐမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvaM tvarayA yirUzAlamaH pratiSThasva yatO lOkAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyEdaM vAkyam azrauSam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:18
7 अन्तरसन्दर्भाः  

kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata|


tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


tadā yihūdādēśasthā lōkāḥ parvvataṁ palāyantāṁ, yē ca nagarē tiṣṭhanti tē dēśāntaraṁ palāyantā, yē ca grāmē tiṣṭhanti tē nagaraṁ na praviśantu,


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


tasmād anyadēśīyalōkaiḥ sārddhaṁ vivādasyōpasthitatvāt tē taṁ hantum acēṣṭanta|


ahaṁ kim ēkaḥ prēritō nāsmi? kimahaṁ svatantrō nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्