Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 ataēva kutō vilambasē? prabhō rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতএৱ কুতো ৱিলম্বসে? প্ৰভো ৰ্নাম্না প্ৰাৰ্থ্য নিজপাপপ্ৰক্ষালনাৰ্থং মজ্জনায সমুত্তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতএৱ কুতো ৱিলম্বসে? প্রভো র্নাম্না প্রার্থ্য নিজপাপপ্রক্ষালনার্থং মজ্জনায সমুত্তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတဧဝ ကုတော ဝိလမ္ဗသေ? ပြဘော ရ္နာမ္နာ ပြာရ္ထျ နိဇပါပပြက္ၐာလနာရ္ထံ မဇ္ဇနာယ သမုတ္တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:16
19 अन्तरसन्दर्भाः  

tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti|


kintu yaḥ paramēśasya nāmni samprārthayiṣyatē| saēva manujō nūnaṁ paritrātō bhaviṣyati||


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|


atra sthānē ca yē lōkāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakēbhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anēkēṣāṁ mukhēbhyaḥ śrutavān|


ityuktamātrē tasya cakṣurbhyām mīnaśalkavad vastuni nirgatē tatkṣaṇāt sa prasannacakṣu rbhūtvā prōtthāya majjitō'bhavat bhuktvā pītvā sabalōbhavacca|


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


yūyaṁ yāvantō lōkāḥ khrīṣṭē majjitā abhavata sarvvē khrīṣṭaṁ parihitavantaḥ|


sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum


vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ


atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्