Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতো যদ্যদ্ অদ্ৰাক্ষীৰশ্ৰৌষীশ্চ সৰ্ৱ্ৱেষাং মানৱানাং সমীপে ৎৱং তেষাং সাক্ষী ভৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতো যদ্যদ্ অদ্রাক্ষীরশ্রৌষীশ্চ সর্ৱ্ৱেষাং মানৱানাং সমীপে ৎৱং তেষাং সাক্ষী ভৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတော ယဒျဒ် အဒြာက္ၐီရၑြော်ၐီၑ္စ သရွွေၐာံ မာနဝါနာံ သမီပေ တွံ တေၐာံ သာက္ၐီ ဘဝိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yatO yadyad adrAkSIrazrauSIzca sarvvESAM mAnavAnAM samIpE tvaM tESAM sAkSI bhaviSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:15
11 अन्तरसन्दर्भाः  

yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ|


rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|


prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|


hē paula mā bhaiṣīḥ kaisarasya sammukhē tvayōpasthātavyaṁ; tavaitān saṅginō lōkān īśvarastubhyaṁ dattavān|


vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्