Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱৰস্যাভিপ্ৰাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দৰ্শনং প্ৰাপ্য তস্য শ্ৰীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱরস্যাভিপ্রাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দর্শনং প্রাপ্য তস্য শ্রীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သ မဟျံ ကထိတဝါန် ယထာ တွမ် ဤၑွရသျာဘိပြာယံ ဝေတ္သိ တသျ ၑုဒ္ဓသတ္တွဇနသျ ဒရ္ၑနံ ပြာပျ တသျ ၑြီမုခသျ ဝါကျံ ၑၖဏောၐိ တန္နိမိတ္တမ် အသ္မာကံ ပူရွွပုရုၐာဏာမ် ဤၑွရသ္တွာံ မနောနီတံ ကၖတဝါနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vEtsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNOSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:14
33 अन्तरसन्दर्भाः  

yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat|


yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi|


tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


kintu samuttiṣṭha tvaṁ yad dr̥ṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi tēṣāṁ sarvvēṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sēvakañca karttum darśanam adām|


yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|


īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ


prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ|


yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,


sarvvaśēṣē'kālajātatulyō yō'haṁ, sō'hamapi tasya darśanaṁ prāptavān|


ahaṁ kim ēkaḥ prēritō nāsmi? kimahaṁ svatantrō nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


ahaṁ kasmāccit manuṣyāt taṁ na gr̥hītavān na vā śikṣitavān kēvalaṁ yīśōḥ khrīṣṭasya prakāśanādēva|


kiñca ya īśvarō mātr̥garbhasthaṁ māṁ pr̥thak kr̥tvā svīyānugrahēṇāhūtavān


khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|


anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ


sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्