Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তন্নগৰনিৱাসিনাং সৰ্ৱ্ৱেষাং যিহূদীযানাং মান্যো ৱ্যৱস্থানুসাৰেণ ভক্তশ্চ হনানীযনামা মানৱ একো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তন্নগরনিৱাসিনাং সর্ৱ্ৱেষাং যিহূদীযানাং মান্যো ৱ্যৱস্থানুসারেণ ভক্তশ্চ হনানীযনামা মানৱ একো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တန္နဂရနိဝါသိနာံ သရွွေၐာံ ယိဟူဒီယာနာံ မာနျော ဝျဝသ္ထာနုသာရေဏ ဘက္တၑ္စ ဟနာနီယနာမာ မာနဝ ဧကော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:12
10 अन्तरसन्दर्भाः  

yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|


tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ|


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|


mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|


yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|


tēna viśvāsēna prāñcō lōkāḥ prāmāṇyaṁ prāptavantaḥ|


dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्