Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 parē 'hani paulastasya saṅginō vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ēkasya gr̥haṁ praviśyāvatiṣṭhāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পৰে ঽহনি পৌলস্তস্য সঙ্গিনো ৱযঞ্চ প্ৰতিষ্ঠমানাঃ কৈসৰিযানগৰম্ আগত্য সুসংৱাদপ্ৰচাৰকানাং সপ্তজনানাং ফিলিপনাম্ন একস্য গৃহং প্ৰৱিশ্যাৱতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পরে ঽহনি পৌলস্তস্য সঙ্গিনো ৱযঞ্চ প্রতিষ্ঠমানাঃ কৈসরিযানগরম্ আগত্য সুসংৱাদপ্রচারকানাং সপ্তজনানাং ফিলিপনাম্ন একস্য গৃহং প্রৱিশ্যাৱতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပရေ 'ဟနိ ပေါ်လသ္တသျ သင်္ဂိနော ဝယဉ္စ ပြတိၐ္ဌမာနား ကဲသရိယာနဂရမ် အာဂတျ သုသံဝါဒပြစာရကာနာံ သပ္တဇနာနာံ ဖိလိပနာမ္န ဧကသျ ဂၖဟံ ပြဝိၑျာဝတိၐ္ဌာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 parE 'hani paulastasya sagginO vayanjca pratiSThamAnAH kaisariyAnagaram Agatya susaMvAdapracArakAnAM saptajanAnAM philipanAmna Ekasya gRhaM pravizyAvatiSThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:8
18 अन्तरसन्दर्भाः  

kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt


tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|


viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|


yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|


tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|


anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|


kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|


tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kr̥prīyēna mnāsannāmnā yēna prācīnaśiṣyēna sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|


anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|


jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|


itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|


asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|


ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān


kintu bhrātr̥gaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ prēṣitavān|


sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān|


kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्