Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 tatō janasamūhasya kaścid ēkaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ nētum ājñāpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্ৰকাৰং কশ্চিদ্ অন্যপ্ৰকাৰং ৱাক্যম্ অৰৌৎ স তত্ৰ সত্যং জ্ঞাতুম্ কলহকাৰণাদ্ অশক্তঃ সন্ তং দুৰ্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ဇနသမူဟသျ ကၑ္စိဒ် ဧကပြကာရံ ကၑ္စိဒ် အနျပြကာရံ ဝါကျမ် အရော်တ် သ တတြ သတျံ ဇ္ဉာတုမ် ကလဟကာရဏာဒ် အၑက္တး သန် တံ ဒုရ္ဂံ နေတုမ် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:34
8 अन्तरसन्दर्भाः  

tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|


paulasya durgānayanasamayē sa tasmai sahasrasēnāpatayē kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyatē? sa tamapr̥cchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?


tataḥ sahasrasēnāpatiḥ paulaṁ durgābhyantara nētuṁ samādiśat| ētasya pratikūlāḥ santō lōkāḥ kinnimittam ētāvaduccaiḥsvaram akurvvan, ētad vēttuṁ taṁ kaśayā prahr̥tya tasya parīkṣāṁ karttumādiśat|


yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān|


tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|


tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|


parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|


kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्