Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততঃ পৌলস্তান্ মানুষানাদায পৰস্মিন্ দিৱসে তৈঃ সহ শুচি ৰ্ভূৎৱা মন্দিৰং গৎৱা শৌচকৰ্ম্মণো দিনেষু সম্পূৰ্ণেষু তেষাম্ একৈকাৰ্থং নৈৱেদ্যাদ্যুৎসৰ্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততঃ পৌলস্তান্ মানুষানাদায পরস্মিন্ দিৱসে তৈঃ সহ শুচি র্ভূৎৱা মন্দিরং গৎৱা শৌচকর্ম্মণো দিনেষু সম্পূর্ণেষু তেষাম্ একৈকার্থং নৈৱেদ্যাদ্যুৎসর্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတး ပေါ်လသ္တာန် မာနုၐာနာဒါယ ပရသ္မိန် ဒိဝသေ တဲး သဟ ၑုစိ ရ္ဘူတွာ မန္ဒိရံ ဂတွာ ၑော်စကရ္မ္မဏော ဒိနေၐု သမ္ပူရ္ဏေၐု တေၐာမ် ဧကဲကာရ္ထံ နဲဝေဒျာဒျုတ္သရ္ဂော ဘဝိၐျတီတိ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESu tESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:26
6 अन्तरसन्दर्भाः  

anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,


tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē|


tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ|


yihūdīyān yat pratipadyē tadarthaṁ yihūdīyānāṁ kr̥tē yihūdīya̮ivābhavaṁ| yē ca vyavasthāyattāstān yat pratipadyē tadarthaṁ vyavasthānāyattō yō'haṁ sō'haṁ vyavasthāyattānāṁ kr̥tē vyavasthāyatta̮ivābhavaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्