Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ৎৱমত্ৰাগতোসীতি ৱাৰ্ত্তাং সমাকৰ্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং কৰণীযম্? অত্ৰ ৱযং মন্ত্ৰযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ৎৱমত্রাগতোসীতি ৱার্ত্তাং সমাকর্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং করণীযম্? অত্র ৱযং মন্ত্রযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တွမတြာဂတောသီတိ ဝါရ္တ္တာံ သမာကရ္ဏျ ဇနနိဝဟော မိလိတွာဝၑျမေဝါဂမိၐျတိ; အတဧဝ ကိံ ကရဏီယမ်? အတြ ဝယံ မန္တြယိတွာ သမုပါယံ တွာံ ဝဒါမသ္တံ တွမာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tvamatrAgatOsIti vArttAM samAkarNya jananivahO militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:22
6 अन्तरसन्दर्भाः  

anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|


tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|


śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|


vrataṁ karttuṁ kr̥tasaṅkalpā yē'smāṁka catvārō mānavāḥ santi


ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्