Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু স প্ৰত্যাৱাদীৎ, যূযং কিং কুৰুথ? কিং ক্ৰন্দনেন মমান্তঃকৰণং ৱিদীৰ্ণং কৰিষ্যথ? প্ৰভো ৰ্যীশো ৰ্নাম্নো নিমিত্তং যিৰূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্ৰাণান্ দাতুমপি সসজ্জোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু স প্রত্যাৱাদীৎ, যূযং কিং কুরুথ? কিং ক্রন্দনেন মমান্তঃকরণং ৱিদীর্ণং করিষ্যথ? প্রভো র্যীশো র্নাম্নো নিমিত্তং যিরূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্রাণান্ দাতুমপি সসজ্জোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု သ ပြတျာဝါဒီတ်, ယူယံ ကိံ ကုရုထ? ကိံ ကြန္ဒနေန မမာန္တးကရဏံ ဝိဒီရ္ဏံ ကရိၐျထ? ပြဘော ရျီၑော ရ္နာမ္နော နိမိတ္တံ ယိရူၑာလမိ ဗဒ္ဓေါ ဘဝိတုံ ကေဝလ တန္န ပြာဏာန် ဒါတုမပိ သသဇ္ဇောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:13
25 अन्तरसन्दर्भाः  

tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|


asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|


yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē


mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|


yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्