Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যূযং স্ৱেষু তথা যস্য ৱ্ৰজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসৰ্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্ৰভু ৰ্নিজৰক্তমূল্যেন ক্ৰীতৱান তম্ অৱত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যূযং স্ৱেষু তথা যস্য ৱ্রজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসর্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্রভু র্নিজরক্তমূল্যেন ক্রীতৱান তম্ অৱত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယူယံ သွေၐု တထာ ယသျ ဝြဇသျာဓျက္ၐန် အာတ္မာ ယုၐ္မာန် ဝိဓာယ နျယုင်္က္တ တတ္သရွွသ္မိန် သာဝဓာနာ ဘဝတ, ယ သမာဇဉ္စ ပြဘု ရ္နိဇရက္တမူလျေန ကြီတဝါန တမ် အဝတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:28
61 अन्तरसन्दर्भाः  

atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati|


sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||


kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|


maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya


paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|


yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,


yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


bhōjanapānārthaṁ yuṣmākaṁ kiṁ vēśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkr̥tya dīnā lōkā avajñāyantē? ityanēna mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? ētasmin yūyaṁ na praśaṁsanīyāḥ|


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|


yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|


purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|


aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|


yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ|


atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna


yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|


yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ|


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,


yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्