Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 kāmapi hitakathāाṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কামপি হিতকথাाং ন গোপাযিতৱান্ তাং প্ৰচাৰ্য্য সপ্ৰকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱৰং প্ৰতি মনঃ পৰাৱৰ্ত্তনীযং প্ৰভৌ যীশুখ্ৰীষ্টে ৱিশ্ৱসনীযং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কামপি হিতকথাाং ন গোপাযিতৱান্ তাং প্রচার্য্য সপ্রকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱরং প্রতি মনঃ পরাৱর্ত্তনীযং প্রভৌ যীশুখ্রীষ্টে ৱিশ্ৱসনীযং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကာမပိ ဟိတကထာाံ န ဂေါပါယိတဝါန် တာံ ပြစာရျျ သပြကာၑံ ဂၖဟေ ဂၖဟေ သမုပဒိၑျေၑွရံ ပြတိ မနး ပရာဝရ္တ္တနီယံ ပြဘော် ယီၑုခြီၐ္ဋေ ဝိၑွသနီယံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kAmapi hitakathAाM na gOpAyitavAn tAM pracAryya saprakAzaM gRhE gRhE samupadizyEzvaraM prati manaH parAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:20
18 अन्तरसन्दर्भाः  

dr̥ṣṭāntaṁ vinā kāmapi kathāṁ tēbhyō na kathitavān paścān nirjanē sa śiṣyān sarvvadr̥ṣṭāntārthaṁ bōdhitavān|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|


iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|


svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgōpya sthāpayitvā tadanyāṁśamātramānīya prēritānāṁ caraṇēṣu samarpitavān|


tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|


hē bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyatē tarhīśvarīyadarśanasya jñānasya vēśvarīyādēśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇēna mayā yūyaṁ kimupakāriṣyadhvē?


yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,


hē bhrātaraḥ, śēṣē vadāmi yūyaṁ prabhāvānandata| punaḥ punarēkasya vacō lēkhanaṁ mama klēśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्