Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन स्थानेन गच्छन् तद्देशीयान् शिष्यान् बहूपदिश्य यूनानीयदेशम् उपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန သ္ထာနေန ဂစ္ဆန် တဒ္ဒေၑီယာန် ၑိၐျာန် ဗဟူပဒိၑျ ယူနာနီယဒေၑမ် ဥပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:2
17 अन्तरसन्दर्भाः  

yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|


tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ|


paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau|


tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|


itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|


paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|


tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|


kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,


yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्