Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tasmin samayē pr̥thivīsthasarvvadēśēbhyō yihūdīyamatāvalambinō bhaktalōkā yirūśālami prāvasan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মিন্ সমযে পৃথিৱীস্থসৰ্ৱ্ৱদেশেভ্যো যিহূদীযমতাৱলম্বিনো ভক্তলোকা যিৰূশালমি প্ৰাৱসন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মিন্ সমযে পৃথিৱীস্থসর্ৱ্ৱদেশেভ্যো যিহূদীযমতাৱলম্বিনো ভক্তলোকা যিরূশালমি প্রাৱসন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မိန် သမယေ ပၖထိဝီသ္ထသရွွဒေၑေဘျော ယိဟူဒီယမတာဝလမ္ဗိနော ဘက္တလောကာ ယိရူၑာလမိ ပြာဝသန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:5
17 अन्तरसन्दर्भाः  

aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|


yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|


yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?


bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan ,


sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|


ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|


tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō


anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|


tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślōkānāṁ rājñyāḥ sarvvasampattēradhīśaḥ kūśadēśīya ēkaḥ ṣaṇḍō bhajanārthaṁ yirūśālamnagaram āgatya


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्