Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অতঃ পৰমেশ্ৱৰ এনং যীশুং শ্মশানাদ্ উদস্থাপযৎ তত্ৰ ৱযং সৰ্ৱ্ৱে সাক্ষিণ আস্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অতঃ পরমেশ্ৱর এনং যীশুং শ্মশানাদ্ উদস্থাপযৎ তত্র ৱযং সর্ৱ্ৱে সাক্ষিণ আস্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အတး ပရမေၑွရ ဧနံ ယီၑုံ ၑ္မၑာနာဒ် ဥဒသ္ထာပယတ် တတြ ဝယံ သရွွေ သာက္ၐိဏ အာသ္မဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:32
24 अन्तरसन्दर्भाः  

yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|


tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati|


anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca|


yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya


vayañcēśvarasya mr̥ṣāsākṣiṇō bhavāmaḥ, yataḥ khrīṣṭa stēnōtthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mr̥tānāmutthiti ryadi na bhavēt tarhi sa tēna nōtthāpitaḥ|


yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|


prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|


manuṣyēbhyō nahi manuṣyairapi nahi kintu yīśukhrīṣṭēna mr̥tagaṇamadhyāt tasyōtthāpayitrā pitrēśvarēṇa ca prēritō yō'haṁ paulaḥ sō'haṁ


yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,


majjanē ca tēna sārddhaṁ śmaśānaṁ prāptāḥ puna rmr̥tānāṁ madhyāt tasyōtthāpayiturīśvarasya śaktēḥ phalaṁ yō viśvāsastadvārā tasminnēva majjanē tēna sārddham utthāpitā abhavata|


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्