Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইতি জ্ঞাৎৱা দাযূদ্ ভৱিষ্যদ্ৱাদী সন্ ভৱিষ্যৎকালীযজ্ঞানেন খ্ৰীষ্টোত্থানে কথামিমাং কথযামাস যথা তস্যাত্মা পৰলোকে ন ত্যক্ষ্যতে তস্য শৰীৰঞ্চ ন ক্ষেষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইতি জ্ঞাৎৱা দাযূদ্ ভৱিষ্যদ্ৱাদী সন্ ভৱিষ্যৎকালীযজ্ঞানেন খ্রীষ্টোত্থানে কথামিমাং কথযামাস যথা তস্যাত্মা পরলোকে ন ত্যক্ষ্যতে তস্য শরীরঞ্চ ন ক্ষেষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတိ ဇ္ဉာတွာ ဒါယူဒ် ဘဝိၐျဒွါဒီ သန် ဘဝိၐျတ္ကာလီယဇ္ဉာနေန ခြီၐ္ဋောတ္ထာနေ ကထာမိမာံ ကထယာမာသ ယထာ တသျာတ္မာ ပရလောကေ န တျက္ၐျတေ တသျ ၑရီရဉ္စ န က္ၐေၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEna khrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmA paralOkE na tyakSyatE tasya zarIranjca na kSESyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:31
7 अन्तरसन्दर्भाः  

aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|


paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi|


śmaśānē sthāpitaśca tr̥tīyadinē śāstrānusārāt punarutthāpitaḥ|


īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्