Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সৰ্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সর্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမေ ဒိနေ သမုပသ္ထိတေ သတိ တေ သရွွေ ဧကာစိတ္တီဘူယ သ္ထာန ဧကသ္မိန် မိလိတာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:1
23 अन्तरसन्दर्भाः  

yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|


tacchrutvā sarvva ēkacittībhūya īśvaramuddiśya prōccairētat prārthayanta, hē prabhō gagaṇapr̥thivīpayōdhīnāṁ tēṣu ca yadyad āstē tēṣāṁ sraṣṭēśvarastvaṁ|


itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan|


aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ|


tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|


yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|


tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|


ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्