Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স তান্ তৎকৰ্ম্মজীৱিনঃ সৰ্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিৰনিৰ্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স তান্ তৎকর্ম্মজীৱিনঃ সর্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিরনির্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ တာန် တတ္ကရ္မ္မဇီဝိနး သရွွလောကာံၑ္စ သမာဟူယ ဘာၐိတဝါန် ဟေ မဟေစ္ဆာ ဧတေန မန္ဒိရနိရ္မ္မာဏေနာသ္မာကံ ဇီဝိကာ ဘဝတိ, ဧတဒ် ယူယံ ဝိတ္ထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa tAn tatkarmmajIvinaH sarvvalOkAMzca samAhUya bhASitavAn hE mahEcchA EtEna mandiranirmmANEnAsmAkaM jIvikA bhavati, Etad yUyaM vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:25
8 अन्तरसन्दर्भाः  

tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|


tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ


kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|


aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्