Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু তে ঽতীৱ ৱিৰোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্ৰং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপৰাধো যুষ্মান্ প্ৰত্যেৱ ভৱতু, তেনাহং নিৰপৰাধো ঽদ্যাৰভ্য ভিন্নদেশীযানাং সমীপং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু তে ঽতীৱ ৱিরোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্রং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপরাধো যুষ্মান্ প্রত্যেৱ ভৱতু, তেনাহং নিরপরাধো ঽদ্যারভ্য ভিন্নদেশীযানাং সমীপং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု တေ 'တီဝ ဝိရောဓံ ဝိဓာယ ပါၐဏ္ဍီယကထာံ ကထိတဝန္တသ္တတး ပေါ်လော ဝသ္တြံ ဓုနွန် ဧတာံ ကထာံ ကထိတဝါန်, ယုၐ္မာကံ ၑောဏိတပါတာပရာဓော ယုၐ္မာန် ပြတျေဝ ဘဝတု, တေနာဟံ နိရပရာဓော 'ဒျာရဘျ ဘိန္နဒေၑီယာနာံ သမီပံ ယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:6
37 अन्तरसन्दर्भाः  

kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata|


tatastē pratyavadan, tān kaluṣiṇō dāruṇayātanābhirāhaniṣyati, yē ca samayānukramāt phalāni dāsyanti, tādr̥śēṣu kr̥ṣīvalēṣu kṣētraṁ samarpayiṣyati|


tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalōtpādayitranyajātayē dāyiṣyatē|


tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|


tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|


anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti;


tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārēbhirē|


tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|


ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau|


vāraṁ vāraṁ bhajanabhavanēṣu tēbhyō daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrōdhād unmattaḥ san vidēśīyanagarāṇi yāvat tān tāḍitavān|


prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|


sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;


kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|


tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,


yadi khrīṣṭasya nāmahētunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yatō gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati tēṣāṁ madhyē sa nindyatē kintu yuṣmanmadhyē praśaṁsyatē|


yūyaṁ taiḥ saha tasmin sarvvanāśapaṅkē majjituṁ na dhāvatha, ityanēnāścaryyaṁ vijñāya tē yuṣmān nindanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्