Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সীলতীমথিযযো ৰ্মাকিদনিযাদেশাৎ সমেতযোঃ সতোঃ পৌল উত্তপ্তমনা ভূৎৱা যীশুৰীশ্ৱৰেণাভিষিক্তো ভৱতীতি প্ৰমাণং যিহূদীযানাং সমীপে প্ৰাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সীলতীমথিযযো র্মাকিদনিযাদেশাৎ সমেতযোঃ সতোঃ পৌল উত্তপ্তমনা ভূৎৱা যীশুরীশ্ৱরেণাভিষিক্তো ভৱতীতি প্রমাণং যিহূদীযানাং সমীপে প্রাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သီလတီမထိယယော ရ္မာကိဒနိယာဒေၑာတ် သမေတယေား သတေား ပေါ်လ ဥတ္တပ္တမနာ ဘူတွာ ယီၑုရီၑွရေဏာဘိၐိက္တော ဘဝတီတိ ပြမာဏံ ယိဟူဒီယာနာံ သမီပေ ပြာဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:5
33 अन्तरसन्दर्भाः  

kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|


sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|


ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|


yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


ahaṁ abhiṣiktō na bhavāmi kintu tadagrē prēṣitōsmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvvē sākṣiṇaḥ stha|


jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|


tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|


tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ|


rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti|


phalataḥ khrīṣṭēna duḥkhabhōgaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśōḥ prastāvaṁ karōmi sa īśvarēṇābhiṣiktaḥ sa ētāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkr̥tavān|


phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|


atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu|


yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti|


kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvarēṇābhiṣiktō jana ētasmin pramāṇaṁ datvā dammēṣak-nivāsiyihūdīyalōkān niruttarān akarōt|


mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|


yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca|


vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|


dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|


yaḥ silvānō (manyē) yuṣmākaṁ viśvāsyō bhrātā bhavati tadvārāhaṁ saṁkṣēpēṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa ēvēśvarasya satyō 'nugraha iti pramāṇaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्