Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্ৰধানাধিপতিং ধৃৎৱা ৱিচাৰস্থানস্য সম্মুখে প্ৰাহৰন্ তথাপি গাল্লিযা তেষু সৰ্ৱ্ৱকৰ্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্রধানাধিপতিং ধৃৎৱা ৱিচারস্থানস্য সম্মুখে প্রাহরন্ তথাপি গাল্লিযা তেষু সর্ৱ্ৱকর্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ဘိန္နဒေၑီယား သောသ္ထိနိနာမာနံ ဘဇနဘဝနသျ ပြဓာနာဓိပတိံ ဓၖတွာ ဝိစာရသ္ထာနသျ သမ္မုခေ ပြာဟရန် တထာပိ ဂါလ္လိယာ တေၐု သရွွကရ္မ္မသု န မနော နျဒဓာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:17
7 अन्तरसन्दर्भाः  

aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|


aparaṁ yāyīr nāmnā kaścid bhajanagr̥hasyādhipa āgatya taṁ dr̥ṣṭvaiva caraṇayōḥ patitvā bahu nivēdya kathitavān;


tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|


yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē


vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्