Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মানুষ এষ ৱ্যৱস্থায ৱিৰুদ্ধম্ ঈশ্ৱৰভজনং কৰ্ত্তুং লোকান্ কুপ্ৰৱৃত্তিং গ্ৰাহযতীতি নিৱেদিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মানুষ এষ ৱ্যৱস্থায ৱিরুদ্ধম্ ঈশ্ৱরভজনং কর্ত্তুং লোকান্ কুপ্রৱৃত্তিং গ্রাহযতীতি নিৱেদিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မာနုၐ ဧၐ ဝျဝသ္ထာယ ဝိရုဒ္ဓမ် ဤၑွရဘဇနံ ကရ္တ္တုံ လောကာန် ကုပြဝၖတ္တိံ ဂြာဟယတီတိ နိဝေဒိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mAnuSa ESa vyavasthAya viruddham IzvarabhajanaM karttuM lOkAn kupravRttiM grAhayatIti nivEditavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:13
7 अन्तरसन्दर्भाः  

yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat|


kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|


paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|


prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|


tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān|


tadanantaraṁ katipayajanēṣu mithyāsākṣiṣu samānītēṣu tē'kathayan ēṣa jana ētatpuṇyasthānavyavasthayō rnindātaḥ kadāpi na nivarttatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्