Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্ৰধাননাৰ্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্রধাননার্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာတ် တေၐာံ ကတိပယဇနာ အနျဒေၑီယာ ဗဟဝေါ ဘက္တလောကာ ဗဟျး ပြဓာနနာရျျၑ္စ ဝိၑွသျ ပေါ်လသီလယေား ပၑ္စာဒ္ဂါမိနော ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:4
31 अन्तरसन्दर्भाः  

tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?


sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|


kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|


tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|


yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|


kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya


paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata|


tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


tasmād anēkē yihūdīyā anyadēśīyānāṁ mānyā striyaḥ puruṣāścānēkē vyaśvasan|


ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|


tataḥ sa bhajanabhavanē yān yihūdīyān bhaktalōkāṁśca haṭṭē ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān|


tathāpi kēcillōkāstēna sārddhaṁ militvā vyaśvasan tēṣāṁ madhyē 'rēyapāgīyadiyanusiyō dāmārīnāmā kācinnārī kiyantō narāścāsan|


paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|


viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| svēṣāṁ sarvvāḥ sampattīḥ sādhāraṇyēna sthāpayitvābhuñjata|


prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|


kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;


tataḥ paraṁ tau visr̥ṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalōkaiśca prōktāḥ sarvvāḥ kathā jñāpitavantau|


vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्