Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্ৰুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনৰপি ৎৱত্তঃ শ্ৰোষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্রুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনরপি ৎৱত্তঃ শ্রোষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ၑ္မၑာနာဒ် ဥတ္ထာနသျ ကထာံ ၑြုတွာ ကေစိဒ် ဥပါဟမန်, ကေစိဒဝဒန် ဧနာံ ကထာံ ပုနရပိ တွတ္တး ၑြောၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:32
23 अन्तरसन्दर्भाः  

kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|


tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|


hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|


tadanyaḥ sēnāgaṇā ētya tasmai amlarasaṁ datvā parihasya prōvāca,


yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|


kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|


paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ|


īśvarō mr̥tān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭē'sambhavaṁ kutō bhavēt?


vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,


mr̥tyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghōṣyatē tarhi mr̥talōkānām utthiti rnāstīti vāg yuṣmākaṁ madhyē kaiścit kutaḥ kathyatē?


khrīṣṭasya kr̥tē vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭēna jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ|


aparē tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


atō hētōrasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्