Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 জগতো জগৎস্থানাং সৰ্ৱ্ৱৱস্তূনাঞ্চ স্ৰষ্টা য ঈশ্ৱৰঃ স স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতিঃ সন্ কৰনিৰ্ম্মিতমন্দিৰেষু ন নিৱসতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 জগতো জগৎস্থানাং সর্ৱ্ৱৱস্তূনাঞ্চ স্রষ্টা য ঈশ্ৱরঃ স স্ৱর্গপৃথিৱ্যোরেকাধিপতিঃ সন্ করনির্ম্মিতমন্দিরেষু ন নিৱসতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဇဂတော ဇဂတ္သ္ထာနာံ သရွွဝသ္တူနာဉ္စ သြၐ္ဋာ ယ ဤၑွရး သ သွရ္ဂပၖထိဝျောရေကာဓိပတိး သန် ကရနိရ္မ္မိတမန္ဒိရေၐု န နိဝသတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:24
36 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;


tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatāṁ viduṣāñca lōkānāṁ purastāt sarvvamētad aprakāśya bālakānāṁ purastāt prākāśaya ētasmāddhētōstvāṁ dhanyaṁ vadāmi, hē pitaritthaṁ bhavatu yad ētadēva tava gōcara uttamam|


ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva|


hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


tacchrutvā sarvva ēkacittībhūya īśvaramuddiśya prōccairētat prārthayanta, hē prabhō gagaṇapr̥thivīpayōdhīnāṁ tēṣu ca yadyad āstē tēṣāṁ sraṣṭēśvarastvaṁ|


tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,


yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|


sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān|


ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|


tataḥ śuklam ēkaṁ mahāsiṁhāsanaṁ mayā dr̥ṣṭaṁ tadupaviṣṭō 'pi dr̥ṣṭastasya vadanāntikād bhūnabhōmaṇḍalē palāyētāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्