Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যামিমাম্ অসম্ভৱকথাম্ অস্মাকং কৰ্ণগোচৰীকৃতৱান্ অস্যা ভাৱাৰ্থঃ ক ইতি ৱযং জ্ঞাতুম্ ইচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যামিমাম্ অসম্ভৱকথাম্ অস্মাকং কর্ণগোচরীকৃতৱান্ অস্যা ভাৱার্থঃ ক ইতি ৱযং জ্ঞাতুম্ ইচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယာမိမာမ် အသမ္ဘဝကထာမ် အသ္မာကံ ကရ္ဏဂေါစရီကၖတဝါန် အသျာ ဘာဝါရ္ထး က ဣတိ ဝယံ ဇ္ဉာတုမ် ဣစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:20
15 अन्तरसन्दर्भाः  

tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|


tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?


tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,


tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya;


tadāthīnīnivāsinastannagarapravāsinaśca kēvalaṁ kasyāścana navīnakathāyāḥ śravaṇēna pracāraṇēna ca kālam ayāpayan|


itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ?


yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā|


vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|


yūyaṁ taiḥ saha tasmin sarvvanāśapaṅkē majjituṁ na dhāvatha, ityanēnāścaryyaṁ vijñāya tē yuṣmān nindanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्