Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tataḥ sa bhajanabhavanē yān yihūdīyān bhaktalōkāṁśca haṭṭē ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ স ভজনভৱনে যান্ যিহূদীযান্ ভক্তলোকাংশ্চ হট্টে চ যান্ অপশ্যৎ তৈঃ সহ প্ৰতিদিনং ৱিচাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ স ভজনভৱনে যান্ যিহূদীযান্ ভক্তলোকাংশ্চ হট্টে চ যান্ অপশ্যৎ তৈঃ সহ প্রতিদিনং ৱিচারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး သ ဘဇနဘဝနေ ယာန် ယိဟူဒီယာန် ဘက္တလောကာံၑ္စ ဟဋ္ဋေ စ ယာန် အပၑျတ် တဲး သဟ ပြတိဒိနံ ဝိစာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:17
17 अन्तरसन्दर्भाः  

atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|


sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|


ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|


sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ


bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्