Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lōkāna prēṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalēna pratiṣṭhētāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ততঃ কাৰাৰক্ষকঃ পৌলায তাং ৱাৰ্ত্তাং কথিতৱান্ যুৱাং ত্যাজযিতুং শাসকা লোকান প্ৰেষিতৱন্ত ইদানীং যুৱাং বহি ৰ্ভূৎৱা কুশলেন প্ৰতিষ্ঠেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ততঃ কারারক্ষকঃ পৌলায তাং ৱার্ত্তাং কথিতৱান্ যুৱাং ত্যাজযিতুং শাসকা লোকান প্রেষিতৱন্ত ইদানীং যুৱাং বহি র্ভূৎৱা কুশলেন প্রতিষ্ঠেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တတး ကာရာရက္ၐကး ပေါ်လာယ တာံ ဝါရ္တ္တာံ ကထိတဝါန် ယုဝါံ တျာဇယိတုံ ၑာသကာ လောကာန ပြေၐိတဝန္တ ဣဒါနီံ ယုဝါံ ဗဟိ ရ္ဘူတွာ ကုၑလေန ပြတိၐ္ဌေတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:36
13 अन्तरसन्दर्भाः  

tadānīṁ yīśustāṁ gaditavān, hē kanyē tava pratītistvām arōgāmakarōt tvaṁ kṣēmēṇa vraja svarōgānmuktā ca tiṣṭha|


ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|


aparaṁ tē tau bahu prahāryya tvamētau kārāṁ nītvā sāvadhānaṁ rakṣayēti kārārakṣakam ādiśan|


ataēva kārārakṣakō nidrātō jāgaritvā kārāyā dvārāṇi muktāni dr̥ṣṭvā bandilōkāḥ palāyitā ityanumāya kōṣāt khaṅgaṁ bahiḥ kr̥tvātmaghātaṁ karttum udyataḥ|


dina upasthitē tau lōkau mōcayēti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ prēṣitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्