Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 iti kathitē sati lōkanivahastayōḥ prātikūlyēnōdatiṣṭhat tathā śāsakāstayō rvastrāṇi chitvā vētrāghātaṁ karttum ājñāpayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इति कथिते सति लोकनिवहस्तयोः प्रातिकूल्येनोदतिष्ठत् तथा शासकास्तयो र्वस्त्राणि छित्वा वेत्राघातं कर्त्तुम् आज्ञापयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্ৰাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো ৰ্ৱস্ত্ৰাণি ছিৎৱা ৱেত্ৰাঘাতং কৰ্ত্তুম্ আজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্রাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো র্ৱস্ত্রাণি ছিৎৱা ৱেত্রাঘাতং কর্ত্তুম্ আজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ကထိတေ သတိ လောကနိဝဟသ္တယေား ပြာတိကူလျေနောဒတိၐ္ဌတ် တထာ ၑာသကာသ္တယော ရွသ္တြာဏိ ဆိတွာ ဝေတြာဃာတံ ကရ္တ္တုမ် အာဇ္ဉာပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti kathitE sati lOkanivahastayOH prAtikUlyEnOdatiSThat tathA zAsakAstayO rvastrANi chitvA vEtrAghAtaM karttum AjnjApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:22
15 अन्तरसन्दर्भाः  

nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|


tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa|


yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;


kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu|


kintu viśvāsahīnā yihūdīyalōkā īrṣyayā paripūrṇāḥ santō haṭaṭsya katinayalampaṭalōkān saṅginaḥ kr̥tvā janatayā nagaramadhyē mahākalahaṁ kr̥tvā yāsōnō gr̥ham ākramya prēritān dhr̥tvā lōkanivahasya samīpam ānētuṁ cēṣṭitavantaḥ|


gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|


aparē tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्