Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্যেত্থং স্ৱপ্নদৰ্শনাৎ প্ৰভুস্তদ্দেশীযলোকান্ প্ৰতি সুসংৱাদং প্ৰচাৰযিতুম্ অস্মান্ আহূযতীতি নিশ্চিতং বুদ্ধ্ৱা ৱযং তূৰ্ণং মাকিদনিযাদেশং গন্তুম্ উদ্যোগম্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্যেত্থং স্ৱপ্নদর্শনাৎ প্রভুস্তদ্দেশীযলোকান্ প্রতি সুসংৱাদং প্রচারযিতুম্ অস্মান্ আহূযতীতি নিশ্চিতং বুদ্ধ্ৱা ৱযং তূর্ণং মাকিদনিযাদেশং গন্তুম্ উদ্যোগম্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသျေတ္ထံ သွပ္နဒရ္ၑနာတ် ပြဘုသ္တဒ္ဒေၑီယလောကာန် ပြတိ သုသံဝါဒံ ပြစာရယိတုမ် အသ္မာန် အာဟူယတီတိ နိၑ္စိတံ ဗုဒ္ဓွာ ဝယံ တူရ္ဏံ မာကိဒနိယာဒေၑံ ဂန္တုမ် ဥဒျောဂမ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:10
14 अन्तरसन्दर्भाः  

iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?


tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|


rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti|


tadāhaṁ hē rājan mārgamadhyē madhyāhnakālē mama madīyasaṅgināṁ lōkānāñca catasr̥ṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratōpi tējasvatīṁ dīptiṁ dr̥ṣṭavān|


jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|


tadanantaraṁ prabhustaddammēṣaknagaravāsina ēkasmai śiṣyāya darśanaṁ datvā āhūtavān hē ananiya| tataḥ sa pratyavādīt, hē prabhō paśya śr̥ṇōmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्