Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৌলো দৰ্ব্বীলুস্ত্ৰানগৰযোৰুপস্থিতোভৱৎ তত্ৰ তীমথিযনামা শিষ্য এক আসীৎ; স ৱিশ্ৱাসিন্যা যিহূদীযাযা যোষিতো গৰ্ব্ভজাতঃ কিন্তু তস্য পিতান্যদেশীযলোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৌলো দর্ব্বীলুস্ত্রানগরযোরুপস্থিতোভৱৎ তত্র তীমথিযনামা শিষ্য এক আসীৎ; স ৱিশ্ৱাসিন্যা যিহূদীযাযা যোষিতো গর্ব্ভজাতঃ কিন্তু তস্য পিতান্যদেশীযলোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပေါ်လော ဒရ္ဗ္ဗီလုသ္တြာနဂရယောရုပသ္ထိတောဘဝတ် တတြ တီမထိယနာမာ ၑိၐျ ဧက အာသီတ်; သ ဝိၑွာသိနျာ ယိဟူဒီယာယာ ယောၐိတော ဂရ္ဗ္ဘဇာတး ကိန္တု တသျ ပိတာနျဒေၑီယလောကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:1
29 अन्तरसन्दर्भाः  

tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|


tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|


tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō


ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|


sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|


svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|


mama sahakārī tīmathiyō mama jñātayō lūkiyō yāsōn sōsipātraścēmē yuṣmān namaskurvvantē|


timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|


ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|


yatō'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; nōcēd yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|


mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ prēṣayiṣyāmīti prabhau pratyāśāṁ kurvvē|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|


paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|


paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|


hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi


asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|


tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|


tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|


āntiyakhiyāyām ikaniyē lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścōpadravān aham asahē sarvvamētat tvam avagatō'si kintu tatsarvvataḥ prabhu rmām uddhr̥tavān|


khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ


asmākaṁ bhrātā tīmathiyō muktō'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tēna sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्