Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্ৰ সুসংৱাদং প্ৰচাৰযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:7
8 अन्तरसन्दर्भाः  

stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|


hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|


tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|


tadā paulaḥ svācārānusārēṇa tēṣāṁ samīpaṁ gatvā viśrāmavāratrayē taiḥ sārddhaṁ dharmmapustakīyakathāyā vicāraṁ kr̥tavān|


anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्