Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 মণ্ডলীনাং প্ৰাচীনৱৰ্গান্ নিযুজ্য প্ৰাৰ্থনোপৱাসৌ কৃৎৱা যৎপ্ৰভৌ তে ৱ্যশ্ৱসন্ তস্য হস্তে তান্ সমৰ্প্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 মণ্ডলীনাং প্রাচীনৱর্গান্ নিযুজ্য প্রার্থনোপৱাসৌ কৃৎৱা যৎপ্রভৌ তে ৱ্যশ্ৱসন্ তস্য হস্তে তান্ সমর্প্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 မဏ္ဍလီနာံ ပြာစီနဝရ္ဂာန် နိယုဇျ ပြာရ္ထနောပဝါသော် ကၖတွာ ယတ္ပြဘော် တေ ဝျၑွသန် တသျ ဟသ္တေ တာန် သမရ္ပျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:23
28 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|


tadā sa dvādaśajanān svēna saha sthātuṁ susaṁvādapracārāya prēritā bhavituṁ


mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya


tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ


barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|


tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|


tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|


yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|


tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|


paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|


idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|


prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|


tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātr̥niva


kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|


tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|


tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|


yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|


prācīnō 'haṁ satyamatād yasmin prīyē taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्