Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধৰ্ম্মমাৰ্গাদ্ বহিৰ্ভূতং কৰ্ত্তুম্ অযতত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধর্ম্মমার্গাদ্ বহির্ভূতং কর্ত্তুম্ অযতত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွိလုမာ ယံ မာယာဝိနံ ဝဒန္တိ သ ဒေၑာဓိပတိံ ဓရ္မ္မမာရ္ဂာဒ် ဗဟိရ္ဘူတံ ကရ္တ္တုမ် အယတတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:8
16 अन्तरसन्दर्भाः  

sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|


ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān|


gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|


aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|


tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa|


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanasō viśvāsaviṣayē 'grāhyāścaitē lōkā api satyamataṁ prati vipakṣatāṁ kurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्