Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:52 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

52 tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্রেণাত্মনা চ পরিপূর্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတး ၑိၐျဂဏ အာနန္ဒေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏောဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:52
18 अन्तरसन्दर्भाः  

tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|


hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्