Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পুনশ্চ গালীলপ্ৰদেশাদ্ যিৰূশালমনগৰং তেন সাৰ্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দৰ্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্ৰতি তস্য সাক্ষিণঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পুনশ্চ গালীলপ্রদেশাদ্ যিরূশালমনগরং তেন সার্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দর্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্রতি তস্য সাক্ষিণঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပုနၑ္စ ဂါလီလပြဒေၑာဒ် ယိရူၑာလမနဂရံ တေန သာရ္ဒ္ဓံ ယေ လောကာ အာဂစ္ဆန် သ ဗဟုဒိနာနိ တေဘျော ဒရ္ၑနံ ဒတ္တဝါန်, အတသ္တ ဣဒါနီံ လောကာန် ပြတိ တသျ သာက္ၐိဏး သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:31
18 अन्तरसन्दर्भाः  

ēkādaśa śiṣyā yīśunirūpitāgālīlasyādriṁ gatvā


yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,


sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्