Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পিতৰস্তস্য পশ্চাদ্ ৱ্ৰজন বহিৰগচ্ছৎ, কিন্তু দূতেন কৰ্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদৰ্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পিতরস্তস্য পশ্চাদ্ ৱ্রজন বহিরগচ্ছৎ, কিন্তু দূতেন কর্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদর্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပိတရသ္တသျ ပၑ္စာဒ် ဝြဇန ဗဟိရဂစ္ဆတ်, ကိန္တု ဒူတေန ကရ္မ္မဲတတ် ကၖတမိတိ သတျမဇ္ဉာတွာ သွပ္နဒရ္ၑနံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:9
12 अन्तरसन्दर्भाः  

tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|


tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,


ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|


yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|


sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|


hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ


tadanantaraṁ prabhustaddammēṣaknagaravāsina ēkasmai śiṣyāya darśanaṁ datvā āhūtavān hē ananiya| tataḥ sa pratyavādīt, hē prabhō paśya śr̥ṇōmi|


viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्