Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতস্মিন্ সমযে পৰমেশ্ৱৰস্য দূতে সমুপস্থিতে কাৰা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতৰস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগৰযিৎৱা ভাষিতৱান্ তূৰ্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতস্মিন্ সমযে পরমেশ্ৱরস্য দূতে সমুপস্থিতে কারা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতরস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগরযিৎৱা ভাষিতৱান্ তূর্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:7
37 अन्तरसन्दर्भाः  

anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|


tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|


vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,


ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|


anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|


sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|


tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,


gacchan tu dammēṣaknagaranikaṭa upasthitavān; tatō'kasmād ākāśāt tasya caturdikṣu tējasaḥ prakāśanāt sa bhūmāvapatat|


ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"


yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?


tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्