Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং হেৰোদি তং বহিৰানাযিতুং উদ্যতে সতি তস্যাং ৰাত্ৰৌ পিতৰো ৰক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্ৰিত আসীৎ, দৌৱাৰিকাশ্চ কাৰাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱাৰম্ অৰক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং হেরোদি তং বহিরানাযিতুং উদ্যতে সতি তস্যাং রাত্রৌ পিতরো রক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্রিত আসীৎ, দৌৱারিকাশ্চ কারাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱারম্ অরক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ဟေရောဒိ တံ ဗဟိရာနာယိတုံ ဥဒျတေ သတိ တသျာံ ရာတြော် ပိတရော ရက္ၐကဒွယမဓျသ္ထာနေ ၑၖင်္ခလဒွယေန ဗဒ္ဓွး သန် နိဒြိတ အာသီတ်, ဒေါ်ဝါရိကာၑ္စ ကာရာယား သမ္မုခေ တိၐ္ဌနတော ဒွါရမ် အရက္ၐိၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:6
17 अन्तरसन्दर्भाः  

tadānīṁ rakṣiṇastadbhayāt kampitā mr̥tavad babhūvaḥ|


kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|


sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?


ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|


vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|


tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|


prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


ataēva vayam utsāhēnēdaṁ kathayituṁ śaknumaḥ, "matpakṣē paramēśō'sti na bhēṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्