Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা হেৰোদ্ ঈশ্ৱৰস্য সম্মানং নাকৰোৎ; তস্মাদ্ধেতোঃ পৰমেশ্ৱৰস্য দূতো হঠাৎ তং প্ৰাহৰৎ তেনৈৱ স কীটৈঃ ক্ষীণঃ সন্ প্ৰাণান্ অজহাৎ| কিন্ত্ৱীশ্ৱৰস্য কথা দেশং ৱ্যাপ্য প্ৰবলাভৱৎ| ততঃ পৰং বৰ্ণব্বাশৌলৌ যস্য কৰ্ম্মণো ভাৰং প্ৰাপ্নুতাং তাভ্যাং তস্মিন্ সম্পাদিতে সতি মাৰ্কনাম্না ৱিখ্যাতো যো যোহন্ তং সঙ্গিনং কৃৎৱা যিৰূশালম্নগৰাৎ প্ৰত্যাগতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা হেরোদ্ ঈশ্ৱরস্য সম্মানং নাকরোৎ; তস্মাদ্ধেতোঃ পরমেশ্ৱরস্য দূতো হঠাৎ তং প্রাহরৎ তেনৈৱ স কীটৈঃ ক্ষীণঃ সন্ প্রাণান্ অজহাৎ| কিন্ত্ৱীশ্ৱরস্য কথা দেশং ৱ্যাপ্য প্রবলাভৱৎ| ততঃ পরং বর্ণব্বাশৌলৌ যস্য কর্ম্মণো ভারং প্রাপ্নুতাং তাভ্যাং তস্মিন্ সম্পাদিতে সতি মার্কনাম্না ৱিখ্যাতো যো যোহন্ তং সঙ্গিনং কৃৎৱা যিরূশালম্নগরাৎ প্রত্যাগতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ဟေရောဒ် ဤၑွရသျ သမ္မာနံ နာကရောတ်; တသ္မာဒ္ဓေတေား ပရမေၑွရသျ ဒူတော ဟဌာတ် တံ ပြာဟရတ် တေနဲဝ သ ကီဋဲး က္ၐီဏး သန် ပြာဏာန် အဇဟာတ်၊ ကိန္တွီၑွရသျ ကထာ ဒေၑံ ဝျာပျ ပြဗလာဘဝတ်၊ တတး ပရံ ဗရ္ဏဗ္ဗာၑော်လော် ယသျ ကရ္မ္မဏော ဘာရံ ပြာပ္နုတာံ တာဘျာံ တသ္မိန် သမ္ပာဒိတေ သတိ မာရ္ကနာမ္နာ ဝိချာတော ယော ယောဟန် တံ သင်္ဂိနံ ကၖတွာ ယိရူၑာလမ္နဂရာတ် ပြတျာဂတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:25
10 अन्तरसन्दर्भाः  

sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|


aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|


tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,


viśēṣataḥ kuprōpadvīpīyō yōsināmakō lēvivaṁśajāta ēkō janō bhūmyadhikārī, yaṁ prēritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|


kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,


mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|


yuṣmābhiḥ sahābhirucitā yā samiti rbābili vidyatē sā mama putrō mārkaśca yuṣmān namaskāraṁ vēdayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्