Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পিতৰো দ্ৱাৰমাহতৱান্ এতস্মিন্নন্তৰে দ্ৱাৰং মোচযিৎৱা পিতৰং দৃষ্ট্ৱা ৱিস্মযং প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পিতরো দ্ৱারমাহতৱান্ এতস্মিন্নন্তরে দ্ৱারং মোচযিৎৱা পিতরং দৃষ্ট্ৱা ৱিস্মযং প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပိတရော ဒွါရမာဟတဝါန် ဧတသ္မိန္နန္တရေ ဒွါရံ မောစယိတွာ ပိတရံ ဒၖၐ္ဋွာ ဝိသ္မယံ ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:17
28 अन्तरसन्दर्भाः  

tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|


sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|


puna ryarddan adyāstaṭē yatra purvvaṁ yōhan amajjayat tatrāgatya nyavasat|


ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē|


śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|


tataḥ paraṁ yihūdīyalōkāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradēśē paryyaṭituṁ nēcchan gālīl pradēśē paryyaṭituṁ prārabhata|


tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|


ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|


tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān


tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau|


tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,


parasmin divasē paulē'smābhiḥ saha yākūbō gr̥haṁ praviṣṭē lōkaprācīnāḥ sarvvē tatra pariṣadi saṁsthitāḥ|


tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,


tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|


tadanantaraṁ yākūbāya tatpaścāt sarvvēbhyaḥ prēritēbhyō darśanaṁ dattavān|


kintu taṁ prabhō rbhrātaraṁ yākūbañca vinā prēritānāṁ nānyaṁ kamapyapaśyaṁ|


yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|


atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्