Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तस्मिन् समये हेरोद्‌राजो मण्डल्याः कियज्जनेभ्यो दुःखं दातुं प्रारभत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তস্মিন্ সমযে হেৰোদ্‌ৰাজো মণ্ডল্যাঃ কিযজ্জনেভ্যো দুঃখং দাতুং প্ৰাৰভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তস্মিন্ সমযে হেরোদ্‌রাজো মণ্ডল্যাঃ কিযজ্জনেভ্যো দুঃখং দাতুং প্রারভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တသ္မိန် သမယေ ဟေရောဒ်ရာဇော မဏ္ဍလျား ကိယဇ္ဇနေဘျော ဒုးခံ ဒါတုံ ပြာရဘတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasmin samayE hErOd‌rAjO maNPalyAH kiyajjanEbhyO duHkhaM dAtuM prArabhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:1
13 अन्तरसन्दर्भाः  

tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,


purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|


kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|


tadānīṁ lōkā duḥkhaṁ bhōjayituṁ yuṣmān parakarēṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadēśīyamanujānāṁ samīpē ghr̥ṇārhā bhaviṣyatha|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|


lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|


barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|


viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


itthaṁ sati yihūdiyāgālīlśōmirōṇadēśīyāḥ sarvvā maṇḍalyō viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabhō rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣēpayitvā bahusaṁkhyā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्